Application for leave in Sanskrit | छुट्टी के लिए संस्कृत में प्रार्थना पत्र

अक्सर हम अपने दफ्तर स्कूल कॉलेज या ट्यूशन में छुट्टी लेने के लिए हिंदी या अंग्रेजी में एप्लीकेशन लिखते हैं, आज हम संस्कृत भाषा में छुट्टी के लिए आवेदन लिखना सीखेंगे (Sick Leave Application In Sanskrit), आप चाहे तो इस तरह के संस्कृत में आवेदन पत्र अपने हिंदी या संस्कृत के टीचर को लिख सकते हैं,

चुके संस्कृत हिंदी और संस्कृत के शिक्षक के लिए प्रिय भाषा होती हैं, इसलिए आपके द्वारा संस्कृत में छुट्टी के लिए लिखी गई आवेदन से टीचर प्रभावित होकर छुट्टी मंजूर कर देंगे. तो चलिए जानते हैं संस्कृत भाषा में छुट्टी के लिए एप्लीकेशन कैसे लिखें

संस्कृत भाषा में अवकाश हेतु प्रार्थना पत्र (Sick Leave Application In Sanskrit)

सेवायाम्

माननीय: प्राचार्यमहोदयः,
शासकीय उच्चतर माध्यमिक विद्यालयः,
उज्जैननगरम्, मध्यप्रदेश:

विषयः – अवकाशार्थं प्रार्थनापत्रम्

महोदय,

सविनयं निवेदनम् अस्ति यद् अहम् अद्य सहसा ज्वरपीड़ितो अस्मि । अतः विद्यालयम् आगन्तुम् असमर्थो अस्मि । कृपया मम पञ्चदिवसानां ( सप्तदिनाङ्कत :- एकादशदिनाङ्कपर्यन्तम् ) अवकाशं स्वीकुर्वन्तु ।

भवदीया शिष्या
संवृद्धिः
कक्षा- दशमी ‘अ’ वर्ग:
दिनाङ्कः-

Application for leave in Sanskrit अवकाश के लिए संस्कृत में प्रार्थना पत्र
Application for leave in Sanskrit अवकाश के लिए संस्कृत में प्रार्थना पत्र

संस्कृत में एप्लीकेशन छुट्टी के लिए | Leave application in sanskrit

सेवायाम्
माननीय: प्राचार्यमहोदयः,
शासकीय उच्चतर माध्यमिक विद्यालयः,
उज्जैननगरम्, मध्यप्रदेश:

दिनाङ्क – XX मास XXXX

विषय :- ज्वरकारणात् अवकाशार्थे आवेदनपत्रम्

महोदयः ,
अहं विनयपूर्वकं निवेदनं करोमि यत् अहं भवतः विद्यालयस्य अष्टमकक्षायाः (अपनी कक्ष क नाम) छात्रः अस्मि। तथा च अहं गत २ दिवसेभ्यः उच्चज्वरेन पीडितः अस्मि। डॉ. इत्यस्य परामर्शं कृत्वा सः विश्रामं कर्तुं पृष्टवान् अहम् अपि अधिकं अस्वस्थतां अनुभवामि। यस्मात् कारणात् अहं xx/xx/xxxx तः xx/xx/xxxx पर्यन्तं विद्यालये गन्तुं असमर्थः अस्मि। अतः भवन्तः विनयेन प्रार्थिताः यत् मम द्वौ दिवसौ अवकाशं स्वीकुर्वन्तु। अस्य कृते अहं भवतः नित्यं कृतज्ञः भविष्यामि।

तव आज्ञाकारी
नाम –
वर्ग –
क्रमाङ्कः –

बीमारी के लिए प्रार्थना पत्र संस्कृत में कैसे लिखें

कई सारे विद्यार्थी sanskrit patra lekhan सीखना चाहते हैं लेकिन आजकल स्कूलों में उन्हें संस्कृत में एप्लीकेशन लिखना नहीं सिखाया जाता है ऐसे में आप नीचे दिए गए sanskrit me application Format को देखकर बीमारी के लिए प्रार्थना पत्र संस्कृत में लिखना सीख सकते हैं, तो चलिए अब हम Sick Leave Application in sanskrit को लिखते हैं.

सेवायम्
आदरणीय प्राचार्य महोदय,
आर.पी.एस. सार्वजनिक विद्यालयः,
पटना

विषयः अवकाश सम्बन्धी आवेदन।

महोदयः,

अहं विनयपूर्वकं निवेदनं करोमि यत् अहं भवतः विद्यालयस्य नियमितः छात्रः मुकेशकुमारप्रधानः अस्मि। कालः विद्यालयात् प्रत्यागत्य अहं सूर्यदाहेन रोगी अभवम्। अहं च चिकित्सायै वैद्यस्य समीपं गतः, वैद्यः मां कतिपयदिनानि यावत् गृहे विश्रामं कर्तुं अवदत्। अतः अहं द्वौ दिवसौ विद्यालयात् अनुपस्थितः भविष्यामि।

अतः अहं भवन्तं विनयेन प्रार्थयामि यत् मम कृते द्वौ दिवसौ अवकाशं प्रयच्छतु। एतदर्थं अहं भवतः नित्यं कृतज्ञः भविष्यामि।

भवतः आज्ञाकारी छात्रः
नामः:
वर्ग:
क्रमाङ्कः :
दिनाङ्कः: ../../…।

Sick Leave Application in sanskrit

कार्यालय में एक दिन की बीमारी की छुट्टी के लिए संस्कृत में आवेदन

अगर आप एक कर्मचारी हैं, और आप कार्यालय से छुट्टी लेने के लिए संस्कृत में आवेदन लिखना चाहते हैं तो आप नीचे दिए गए Sanskrit मे Office Leave application लिखकर अपने ऑफिस में दे सकते हैं.

विषयः- कार्यालयस्य कृते बीमारवकाशस्य आवेदनम्

दिनाङ्कः XX-XX-XXXX

प्रिय श्रीमान / श्रीमती (प्राप्तकर्ता का नाम)

अहं भवन्तं विनयेन प्रार्थयामि यत् गतरात्रात् अहं ज्वर-फ्लू-रोगेण अस्वस्थः अस्मि इति वदन्तु।

यस्मात् कारणात् अहम् अद्य स्वकार्यालयम् आगन्तुं न शक्नोमि। मम च कुटुम्बवैद्यः मां औषधेन सह न्यूनातिन्यूनम् एकदिनं यावत् विश्रामं कर्तुं उपदेशं दत्तवान्।

यथा अहं कार्यं कर्तुं प्रत्यागन्तुं पूर्वं रोगात् सम्यक् स्वस्थः भवितुम् अर्हति। मम स्थितिं विचार्य एकस्मिन् दिने अवकाशं ददातु कृपया।

अहं भवतः कृतज्ञः भविष्यामि, यदि मम अनुपस्थितौ कार्यालये किमपि तात्कालिकं कार्यं भवति तर्हि तदर्थं मम सम्पर्कसङ्ख्यायां ईमेलद्वारा च उपलब्धः भविष्यामि। भवान् मया सह सम्पर्कं कर्तुं शक्नोति।

भवतः निष्ठया

(कर्मचारिणः नाम)

Leave Application in sanskrit for office

Application For Sick Leave In Sanskrit For College

सेवायाम्,
माननीय: प्राचार्यमहोदयः,
सेंट्. जेवियर कॉलेज, राँची, झारखण्ड

विषय :- अस्वस्थतायाः कारणात् अवकाशार्थम् आवेदनम्।

महोदय/महोदया,
अहं विनयेन अनुरोधं करोमि यत् अहं भवतः विद्यालयस्य १२ कक्षायाः छात्रः अस्मि। अहं गतरात्रौ विद्यालयात् गृहं प्राप्तस्य अनन्तरं दुर्बलतरः अस्मि, मम … (भवतः रोगस्य नाम)। वैद्यः ४ दिवसान् यावत् विश्रामं कर्तुं उपदेशं दत्तवान्। यस्मात् कारणात् अहम् अद्यतः महाविद्यालयम् आगन्तुं असमर्थः भविष्यामि।
अतः महोदय, (12-05-2023) तः (15-05-2023) पर्यन्तं अवकाशं ददातु इति अनुरोधं करोमि। यस्य कृते अहं भवतः कृतज्ञः सदा भविष्यामि।

       सादर नमस्कार !
       भवतः आज्ञाकारी छात्रः
        नामः -
        वर्ग -
        दिनाङ्कः -

Leave Application in Sanskrit for Collage

Sanskrit mein chutti ki application kaise likhe

सेवायम्
आदरणीय प्रधानाध्यापक महोदय, ९.
शासकीय अन्तर महाविद्यालय, 1999।
बेली रोड पटना
दिनांक – 18 /08 /2023

विषय – अस्वस्थतायाः कारणात् अवकाशार्थम् आवेदनम्

महोदयः
विनम्रः अनुरोधः अस्ति यत् अहं भवतः विद्यालयस्य 8A कक्षायाः छात्रः पवनकुमारः अस्मि तथा च गतरात्रौ मम उच्चज्वरः अस्ति। यस्मात् कारणात् अहं सामान्यकार्यमपि कर्तुं असमर्थः अस्मि। वैद्येन अपि गृहे एव स्थित्वा कतिपयान् दिनानि विश्रामं कर्तुं उपदेशः दत्तः अस्ति।
अतः महोदय कृपया श्वः 19/02/2023 तः 23/02/2023 पर्यन्तं 5 दिवसस्य अवकाशं ददातु।
धन्यवाद

तव आज्ञाकारी शिष्यः
छात्रस्य नाम –
कक्षा –
रोल संख्या –

Sanskrit mein chutti ki application kaise likhe

Leave Application In Sanskrit

Application for fever in sanskrit इस पोस्ट को पढ़कर आप संस्कृत में आवेदन लिखना सीख चुके होंगे, हमें उम्मीद है कि, अगर कभी आपको एप्लीकेशन हिंदी और संस्कृत के शिक्षक को देना हुआ तो आप sanskrit application ही देंगे,

यदि आपको letter to principal in sanskrit और application in sanskrit का यह पोस्ट पसंद आया तो, इसे अपने दोस्तों के साथ शेयर करें, यदि कोई सवाल या सुझाव हो तो हमें कमेंट बॉक्स में बताएं|

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.